Skip to main content

Śrīmad-bhāgavatam 9.22.1

Verš

śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; mitrāyuḥ — Mitrāyu; ca — rovněž; divodāsāt — narodil se Divodāsovi; cyavanaḥ — Cyavana; tat- sutaḥ — syn Mitrāyua; nṛpa — ó králi; sudāsaḥ — Sudāsa; sahadevaḥ — Sahadeva; atha — poté; somakaḥ — Somaka; jantu-janma-kṛt — otec Jantua.

Překlad

Śukadeva Gosvāmī pravil: Synem Divodāse byl Mitrāyu, ó králi, a jeho čtyři synové se jmenovali Cyavana, Sudāsa, Sahadeva a Somaka. Somaka se stal otcem Jantua.