Skip to main content

Śrīmad-bhāgavatam 9.20.7

Verš

tasya medhātithis tasmāt
praskannādyā dvijātayaḥ
putro ’bhūt sumate rebhir
duṣmantas tat-suto mataḥ

Synonyma

tasya — jeho (Kaṇvy); medhātithiḥ — syn jménem Medhātithi; tasmāt — jehož (Medhātithiho); praskanna-ādyāḥ — synové v čele s Praskannou; dvijātayaḥ — všichni brāhmaṇové; putraḥ — syn; abhūt — byl; sumateḥ — Sumatiho; rebhiḥ — Rebhi; duṣmantaḥ — Mahārāja Duṣmanta; tat-sutaḥ — syn Rebhiho; mataḥ — je dobře známý jako.

Překlad

Synem Kaṇvy byl Medhātithi, jehož všichni synové, v čele s Praskannou, byli brāhmaṇové. Rantināvův syn jménem Sumati měl syna zvaného Rebhi. Mahārāja Duṣmanta je dobře známý jako syn Rebhiho.