Skip to main content

Śrīmad-bhāgavatam 9.2.29

Verš

maruttasya damaḥ putras
tasyāsīd rājyavardhanaḥ
sudhṛtis tat-suto jajñe
saudhṛteyo naraḥ sutaḥ

Synonyma

maruttasya — Marutty; damaḥ — (jmenoval se) Dama; putraḥ — syn; tasya — jeho (Damy); āsīt — byl; rājya-vardhanaḥ — jménem Rājyavardhana neboli ten, kdo dokáže rozšířit království; sudhṛtiḥ — jmenoval se Sudhṛti; tat-sutaḥ — jeho syn (Rājyavardhany); jajñe — narodil se; saudhṛteyaḥ — Sudhṛtimu; naraḥ — jménem Nara; sutaḥ — syn.

Překlad

Maruttovým synem byl Dama, synem Damy byl Rājyavardhana, jeho synem byl Sudhṛti, a ten měl za syna Naru.