Skip to main content

Śrīmad-bhāgavatam 9.17.9

Verš

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa

Synonyma

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — poté; tasmāt — Dhṛṣṭaketuovi; sukumāraḥ — syn jménem Sukumāra; kṣiti-īśvaraḥ — panovník celého světa; vītihotraḥ — syn jménem Vītihotra; asya — jeho syn; bhargaḥ — Bharga; ataḥ — jemu; bhārgabhūmiḥ — syn jménem Bhārgabhūmi; abhūt — narozen; nṛpa — ó králi.

Překlad

Ó králi Parīkṣite, Satyaketu přivedl na svět syna jménem Dhṛṣṭaketu, a tomu se narodil Sukumāra, panovník celého světa. Sukumārův syn se jmenoval Vītihotra, jeho synem byl Bharga a Bhargovi se narodil Bhārgabhūmi.