Skip to main content

Śrīmad-bhāgavatam 9.15.2-3

Verš

śrutāyor vasumān putraḥ
satyāyoś ca śrutañjayaḥ
rayasya suta ekaś ca
jayasya tanayo ’mitaḥ
bhīmas tu vijayasyātha
kāñcano hotrakas tataḥ
tasya jahnuḥ suto gaṅgāṁ
gaṇḍūṣī-kṛtya yo ’pibat

Synonyma

śrutāyoḥ — Śrutāyua; vasumān — Vasumān; putraḥ — syn; satyāyoḥ — Satyāyua; ca — také; śrutañjayaḥ — syn jménem Śrutañjaya; rayasya — Rayi; sutaḥ — syn; ekaḥ — jménem Eka; ca — a; jayasya — Jayi; tanayaḥ — syn; amitaḥ — jménem Amita; bhīmaḥ — jménem Bhīma; tu — jistě; vijayasya — Vijayi; atha — poté; kāñcanaḥ — Kāñcana, syn Bhīmy; hotrakaḥ — Hotraka, syn Kāñcany; tataḥ — potom; tasya — Hotraky; jahnuḥ — jménem Jahnu; sutaḥ — syn; gaṅgām — všechnu vodu Gangy; gaṇḍūṣī-kṛtya — jedním douškem; yaḥ — ten, který (Jahnu); apibat — vypil.

Překlad

Śrutāyu měl syna Vasumāna, Satyāyu syna Śrutañjayu, Raya měl Eku, Jaya Amitu a Vijaya Bhīmu. Synem Bhīmy byl Kāñcana, jeho synem byl Hotraka a synem Hotraky byl Jahnu, který jedním douškem vypil všechnu vodu Gangy.