Skip to main content

Śrīmad-bhāgavatam 9.12.1

Verš

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; kuśasya — Kuśi, syna Pána Rāmacandry; ca — také; atithiḥ — Atithi; tasmāt — jemu; niṣadhaḥ — Niṣadha; tat-sutaḥ — jeho syn; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — poté; tat-putraḥ — jeho syn; kṣemadhanvā — Kṣemadhanvā; abhavat — stal se; tataḥ — potom.

Překlad

Śukadeva Gosvāmī pravil: Kuśa byl synem Rāmacandry a jeho synem byl Atithi. Ten měl syna Niṣadhu a synem Niṣadhy byl Nabha. Syn Nabhy se jmenoval Puṇḍarīka, jemuž se narodil syn jménem Kṣemadhanvā.