Skip to main content

Śrīmad-bhāgavatam 8.13.2-3

Verš

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate
tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa

Synonyma

ikṣvākuḥ — Ikṣvāku; nabhagaḥ — Nabhaga; ca — rovněž; eva — vskutku; dhṛṣṭaḥ — Dhṛṣṭa; śaryātiḥ — Śaryāti; eva — jistě; ca — také; nariṣyantaḥ — Nariṣyanta; atha — jakož i; nābhāgaḥ — Nābhāga; saptamaḥ — sedmý; diṣṭaḥ — Diṣṭa; ucyate — je takto oslavován; tarūṣaḥ ca — a Tarūṣa; pṛṣadhraḥ ca — a Pṛṣadhra; daśamaḥ — desátý; vasumān — Vasumān; smṛtaḥ — známý; manoḥ — Manua; vaivasvatasya — Vaivasvaty; ete — všichni tito; daśa-putrāḥ — deset synů; parantapa — ó králi.

Překlad

Ó králi Parīkṣite, k deseti synům Manua se řadí Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta a Nābhāga. Sedmý syn je známý jako Diṣṭa. Potom přichází na řadu Tarūṣa a Pṛṣadhra a desátý syn se jmenuje Vasumān.