Skip to main content

Śrīmad-bhāgavatam 8.13.1

Verš

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; manuḥ — Manu; vivasvataḥ — boha Slunce; putraḥ — syn; śrāddhadevaḥ — jako Śrāddhadeva; iti — tímto způsobem; śrutaḥ — známý, oslavovaný; saptamaḥ — sedmý; vartamānaḥ — v současnosti; yaḥ — ten, kdo; tat — jeho; apatyāni — děti; me — ode mne; śṛṇu — slyš.

Překlad

Śukadeva Gosvāmī řekl: Současný Manu, který se jmenuje Śrāddhadeva, je synem Vivasvāna, vládnoucího božstva planety Slunce. Je sedmým Manuem. Nyní si ode mě prosím vyslechni popis jeho synů.