Skip to main content

Śrīmad-bhāgavatam 8.10.32-34

Verš

vṛṣākapis tu jambhena
mahiṣeṇa vibhāvasuḥ
ilvalaḥ saha vātāpir
brahma-putrair arindama
kāmadevena durmarṣa
utkalo mātṛbhiḥ saha
bṛhaspatiś cośanasā
narakeṇa śanaiścaraḥ
maruto nivātakavacaiḥ
kāleyair vasavo ’marāḥ
viśvedevās tu paulomai
rudrāḥ krodhavaśaiḥ saha

Synonyma

vṛṣākapiḥ — Pán Śiva; tu — vskutku; jambhena — s Jambhou; mahiṣeṇa — s Mahiṣāsurou; vibhāvasuḥ — bůh ohně; ilvalaḥ — démon Ilvala; saha vātāpiḥ — se svým bratrem Vātāpim; brahma-putraiḥ — se syny Brahmy, jako je Vasiṣṭha; arim-dama — ó Mahārāji Parīkṣite, pokořiteli nepřátel; kāmadevena — s Kāmadevou; durmarṣaḥ — Durmarṣa; utkalaḥ — démon Utkala; mātṛbhiḥ saha — s polobohyněmi zvanými Mātṛky; bṛhaspatiḥ — polobůh Bṛhaspati; ca — a; uśanasā — se Śukrācāryou; narakeṇa — s démonem známým jako Naraka; śanaiścaraḥ — polobůh Śani neboli Saturn; marutaḥ — polobozi vzduchu; nivātakavacaiḥ — s démonem Nivātakavacou; kāleyaiḥ — s démony Kālakeyi; vasavaḥ amarāḥ — Vasuové se bili; viśvedevāḥ — polobozi Viśvedevové; tu — vskutku; paulomaiḥ — s Paulomy; rudrāḥ — jedenáct Rudrů; krodhavaśaiḥ saha — s démony Krodhavaśi.

Překlad

Ó Mahārāji Parīkṣite, pokořiteli nepřátel (Arindamo), Pán Śiva se utkal s Jambhou a Vibhāvasu s Mahiṣāsurou. Ilvala se svým bratrem Vātāpim vzdoroval synům Pána Brahmy. Durmarṣa se bil s Amorem, démon Utkala s polobohyněmi Mātṛkami, Bṛhaspati s Śukrācāryou a Śanaiścara (Saturn) s Narakāsurou. Marutové bojovali proti Nivātakavacovi, Vasuové proti démonům Kālakeyům, polobozi Viśvedevové proti démonům Paulomům a Rudrové proti démonům Krodhavaśům, kteří byli obětí hněvu.