Skip to main content

Śrīmad-bhāgavatam 6.8.3

Verš

śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu

Synonyma

śrī-bādarāyaṇiḥ uvāca — Śukadeva Gosvāmī pravil; vṛtaḥ — vybraný; purohitaḥ — kněz; tvāṣṭraḥ — syn Tvaṣṭy; mahendrāya — králi Indrovi; anupṛcchate — poté, co se (Indra) zeptal; nārāyaṇa-ākhyam — jménem Nārāyaṇa-kavaca; varma — obranný štít z mantry; āha — řekl; tat — to; iha — toto; eka-manāḥ — velmi pozorně; śṛṇu — ode mě vyslechni.

Překlad

Śrī Śukadeva Gosvāmī řekl: Král Indra, vůdce polobohů, se tázal Viśvarūpy, jehož polobozi přijali za kněze, na štít jménem Nārāyaṇa-kavaca. Vyslechni si prosím pozorně Viśvarūpovu odpověď.