Skip to main content

Śrīmad-bhāgavatam 6.6.8

Verš

marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ

Synonyma

marutvān — Marutvān; ca — také; jayantaḥ — Jayanta; ca — a; marutvatyāḥ — z lůna Marutvatī; babhūvatuḥ — narodili se; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — expanze Vāsudeva; upendraḥ — Upendra; iti — takto; yam — Jehož; viduḥ — znají.

Překlad

Dvěma syny, kteří se narodili z lůna Marutvatī, byli Marutvān a Jayanta. Jayanta, Jenž je expanzí Pána Vāsudeva, je známý jako Upendra.