Skip to main content

Śrīmad-bhāgavatam 6.6.32

Verš

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Synonyma

svarbhānoḥ — Svarbhānua; suprabhām — se Suprabhou; kanyām — dcerou; uvāha — oženil se; namuciḥ — Namuci; kila — vskutku; vṛṣaparvaṇaḥ — Vṛṣaparvy; tu — ale; śarmiṣṭhām — se Śarmiṣṭhou; yayātiḥ — král Yayāti; nāhuṣaḥ — syn Nahuṣi; balī — velice mocný.

Překlad

Suprabhā, dcera Svarbhānua, byla provdána za Namuciho. Dcera Vṛṣaparvy jménem Śarmiṣṭhā byla věnována mocnému králi Yayātimu, synovi Nahuṣi.