Skip to main content

Śrīmad-bhāgavatam 6.6.29-31

Verš

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
dvimūrdhā śambaro ’riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ’ruṇaḥ
pulomā vṛṣaparvā ca
ekacakro ’nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ

Synonyma

ariṣṭāyāḥ — z lůna Ariṣṭy; tu — ale; gandharvāḥ — Gandharvové; kāṣṭhāyāḥ — z lůna Kāṣṭhy; dvi-śapha-itarāḥ — zvířata, jako jsou koně, kteří nemají rozdělená kopyta; sutāḥ — synové; danoḥ — z lůna Danu; eka-ṣaṣṭiḥ — šedesát jedna; teṣām — z nich; prādhānikān — důležitých; śṛṇu — vyslechni; dvimūrdhā — Dvimūrdhā; śambaraḥ — Śambara; ariṣṭaḥ — Ariṣṭa; hayagrīvaḥ — Hayagrīva; vibhāvasuḥ — Vibhāvasu; ayomukhaḥ — Ayomukha; śaṅkuśirāḥ — Śaṅkuśirā; svarbhānuḥ — Svarbhānu; kapilaḥ — Kapila; aruṇaḥ — Aruṇa; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — také; ekacakraḥ — Ekacakra; anutāpanaḥ — Anutāpana; dhūmrakeśaḥ — Dhūmrakeśa; virūpākṣaḥ — Virūpākṣa; vipracittiḥ — Vipracitti; ca — a; durjayaḥ — Durjaya.

Překlad

Gandharvové se narodili z lůna Ariṣṭy a lichokopytníci — jako například kůň — se zrodili z lůna Kāṣṭhy. Ó králi, z lůna Danu přišlo na svět šedesát jedna synů, z nichž osmnáct bylo velice významných: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti a Durjaya.