Skip to main content

Śrīmad-bhāgavatam 6.18.14

Verš

śiro ’harad yasya hariś
cakreṇa pibato ’mṛtam
saṁhrādasya kṛtir bhāryā-
sūta pañcajanaṁ tataḥ

Synonyma

śiraḥ — hlava; aharat — useknutá; yasya — jehož; hariḥ — Hari; cakreṇa — diskem; pibataḥ — pijící; amṛtam — nektar; saṁhrādasya — Saṁhlāda; kṛtiḥ — Kṛti; bhāryā — manželka; asūta — porodila; pañcajanam — Pañcajanu; tataḥ — od něho.

Překlad

Když Rāhu v převleku pil nektar mezi polobohy, Nejvyšší Pán, Osobnost Božství, mu usekl hlavu. Manželka Saṁhlāda se jmenovala Kṛti a po spojení se svým manželem porodila syna jménem Pañcajana.