Skip to main content

Śrīmad-bhāgavatam 6.10.19-22

Verš

namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ

Synonyma

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — také; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; daiteyāḥ — Daityové; dānavāḥ — Dānavové; yakṣāḥ — Yakṣové; rakṣāṁsi — Rākṣasové; ca — a; sahasraśaḥ — v tisících; sumāli-māli-pramukhāḥ — další, které vedli Sumāli a Māli; kārtasvara — ze zlata; paricchadāḥ — s ozdobami; pratiṣidhya — zadržující; indra-senā-agram — čelo Indrova vojska; mṛtyoḥ — pro smrt; api — dokonce; durāsadam — obtížné se přiblížit; abhyardayan — sužováni; asambhrāntāḥ — beze strachu; siṁha-nādena — s hlasem lva; durmadāḥ — zuřiví; gadābhiḥ — s kyji; parighaiḥ — s holemi pobitými železnými hřeby; bāṇaiḥ — se šípy; prāsa-mudgara-tomaraiḥ — s ozubenými střelami, palicemi a kopími.

Překlad

Proti vojskům krále Indry, jež ani zosobněná smrt nemůže snadno překonat, se postavilo mnoho stovek a tisíců démonů, polodémonů, Yakṣů, Rākṣasů (lidojedů) a dalších, které vedli Sumāli a Māli. Mezi démony byli Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti a Utkala. Všichni tito nepřemožitelní démoni se zlatými ozdobami na těle, řvoucí zuřivě a nebojácně jako lvi, sužovali polobohy kyji, holemi, šípy, ozubenými střelami, palicemi a kopími.