Skip to main content

Śrīmad-bhāgavatam 5.26.7

Verš

tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan nāma-rūpa-lakṣaṇato ’nukramiṣyāmas tāmisro ’ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko ’vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ.

Synonyma

tatra — tam; ha — jistě; eke — někteří; narakān — pekelné planety; eka-viṁśatim — dvacet jedna; gaṇayanti — počítají; atha — proto; tān — je; te — tobě; rājan — ó králi; nāma-rūpa-lakṣaṇataḥ — podle jejich jmen, podob a příznaků; anukramiṣyāmaḥ — jednu po druhé popíšeme; tāmisraḥ — Tāmisra; andha-tāmisraḥ — Andhatāmisra; rauravaḥ — Raurava; mahā-rauravaḥ — Mahāraurava; kumbhī-pākaḥ — Kumbhīpāka; kāla-sūtram — Kālasūtra; asi-patravanam — Asi-patravana; sūkara-mukham — Sūkaramukha; andha-kūpaḥ — Andhakūpa; kṛmi-bhojanaḥ — Kṛmibhojana; sandaṁśaḥ — Sandaṁśa; tapta-sūrmiḥ — Taptasūrmi; vajra-kaṇṭaka-śālmalī — Vajrakaṇṭaka-śālmalī; vaitaraṇī — Vaitaraṇī; pūyodaḥ — Pūyoda; prāṇa-rodhaḥ — Prāṇarodha; viśasanam — Viśasana; lālā-bhakṣaḥ — Lālābhakṣa; sārameyādanam — Sārameyādana; avīciḥ — Avīci; ayaḥ-pānam — Ayaḥpāna; iti — tak; kiñca — ještě několik; kṣāra-kardamaḥ — Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ — Rakṣogaṇa-bhojana; śūla-protaḥ — Śūlaprota; danda-śūkaḥ — Dandaśūka; avaṭa-nirodhanaḥ — Avaṭa-nirodhana; paryāvartanaḥ — Paryāvartana; sūcī-mukham — Sūcīmukha; iti — takto; aṣṭā-viṁśatiḥ — dvacet osm; narakāḥ — pekelné planety; vividha — různé; yātanā-bhūmayaḥ — oblasti utrpení v pekelných podmínkách.

Překlad

Některé autority praví, že existuje celkem dvacet jedna pekelných planet, a jiné hovoří o dvaceti osmi. Můj milý králi, nastíním všechny tyto planety podle jejich jmen, podob a příznaků. Toto jsou jména různých pekel: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asi-patravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana a Sūcīmukha. Všechny tyto planety jsou určeny k trestání živých bytostí.