Skip to main content

Śrīmad-bhāgavatam 5.20.21

Verš

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.

Synonyma

āmaḥ — Āma; madhu-ruhaḥ — Madhuruha; megha-pṛṣṭhaḥ — Meghapṛṣṭha; sudhāmā — Sudhāmā; bhrājiṣṭhaḥ — Bhrājiṣṭha; lohitārṇaḥ — Lohitārṇa; vanaspatiḥ — Vanaspati; iti — takto; ghṛtapṛṣṭha-sutāḥ — Ghṛtapṛṣṭhovi synové; teṣām — těch synů; varṣa-girayaḥ — hory tvořící hranice jednotlivých území; sapta — sedm; sapta — sedm; eva — také; nadyaḥ — řeky; ca — a; abhikhyātāḥ — oslavované; śuklaḥ vardhamānaḥ — Śukla a Vardhamāna; bhojanaḥ — Bhojana; upabarhiṇaḥ — Upabarhiṇa; nandaḥ — Nanda; nandanaḥ — Nandana; sarvataḥ-bhadraḥ — Sarvatobhadra; iti — takto; abhayā — Abhayā; amṛtaughā — Amṛtaughā; āryakā — Āryakā; tīrthavatī — Tīrthavatī; rūpavatī — Rūpavatī; pavitravatī — Pavitravatī; śuklā — Śuklā; iti — takto.

Překlad

Synové Mahārāje Ghṛtapṛṣṭhy dostali jména Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa a Vanaspati. Na jejich ostrově se nachází sedm hor, které tvoří hranice sedmi území, jimiž protéká sedm řek. Hory se jmenují Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana a Sarvatobhadra. Řeky se jmenují Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī a Śuklā.