Skip to main content

Śrīmad-bhāgavatam 5.16.6

Verš

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.

Synonyma

yasmin — na tom Jambūdvīpu; nava — devět; varṣāṇi — území; nava-yojana-sahasra — 115 200 kilometrů na délku; āyāmāni — která měří; aṣṭabhiḥ — osmi; maryādā — jež vyznačují hranice; giribhiḥ — horami; suvibhaktāni — navzájem jasně oddělené; bhavanti — jsou.

Překlad

Na Jambūdvīpu se rozkládá devět území, z nichž každé je dlouhé 9 000 yojanů (115 200 kilometrů). Tyčí se tam osm hor, které vyznačují hranice těchto území a jasně je od sebe oddělují.

Význam

Śrīla Viśvanātha Cakravartī Ṭhākura uvádí následující citát z Vāyu Purāṇy, jenž popisuje rozmístění různých hor, počínaje Himalájemi.

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.