Skip to main content

Śrīmad-bhāgavatam 4.5.17

Verš

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Synonyma

bhṛgum — Bhṛgu Muniho; babandha — zajal; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpatiho Dakṣu; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣu; devam — poloboha; bhagam — Bhagu; nandīśvaraḥ — Nandīśvara; agrahīt — zajal.

Překlad

Śivův přívrženec Maṇimān zajal Bhṛgu Muniho a černý démon Vīrabhadra Prajāpatiho Dakṣu. Další stoupenec Pána Śivy jménem Caṇḍeśa zajal Pūṣu a Nandīśvara poloboha Bhagu.