Skip to main content

Śrīmad-bhāgavatam 4.13.14

Verš

pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe

Synonyma

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — takto; doṣā — Doṣi; sutāḥ — synové; trayaḥ — tři; vyuṣṭaḥ — Vyuṣṭa; sutam — syna; puṣkariṇyām — s Puṣkariṇī; sarva-tejasam — jménem Sarvatejā (všemocný); ādadhe — počal.

Překlad

Doṣā měla tři syny — Pradoṣu, Niśithu a Vyuṣṭu. Vyuṣṭova manželka se jmenovala Puṣkariṇī, a ta porodila velice mocného syna jménem Sarvatejā.