Skip to main content

Śrīmad-bhāgavatam 4.1.37

Verš

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

Synonyma

tasya — jeho; yakṣa-patiḥ — král Yakṣů; devaḥ — polobůh; kuberaḥ — Kuvera; tu — a; iḍaviḍā — Iḍaviḍy; sutaḥ — syn; rāvaṇaḥ — Rāvaṇa; kumbhakarṇaḥ — Kumbhakarṇa; ca — také; tathā — tak; anyasyām — v dalším; vibhīṣaṇaḥ — Vibhīṣaṇa.

Překlad

Viśravā měl dvě manželky. První se jmenovala Iḍaviḍā a měla za syna Kuveru, vládce Yakṣů. Druhá se jmenovala Keśinī, a té se narodili tři synové: Rāvaṇa, Kumbhakarṇa a Vibhīṣaṇa.