Skip to main content

Śrīmad-bhāgavatam 4.1.34

Verš

śraddhā tv aṅgirasaḥ patnī
catasro ’sūta kanyakāḥ
sinīvālī kuhū rākā
caturthy anumatis tathā

Synonyma

śraddhā — Śraddhā; tu — ale; aṅgirasaḥ — Aṅgiry Ṛṣiho; patnī — manželka; catasraḥ — čtyři; asūta — počala; kanyakāḥ — dcery; sinīvālī — Sinīvālī; kuhūḥ — Kuhū; rākā — Rākā; caturthī — čtvrtá; anumatiḥ — Anumati; tathā — také.

Překlad

Aṅgirova manželka Śraddhā porodila čtyři dcery — Sinīvālī, Kuhū, Rāku a Anumati.