Skip to main content

Śrīmad-bhāgavatam 1.13.36

Verš

vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran

Synonyma

vimṛjya — utíral; aśrūṇi — slzy z očí; pāṇibhyām — svýma rukama; viṣṭabhya — umístěný; ātmānam — mysl; ātmanā — inteligencí; ajāta-śatrum — Mahārājovi Yudhiṣṭhirovi; pratyūce — začal odpovídat; prabhoḥ — svého pána; pādau — nohy; anusmaran — myslel na.

Překlad

Nejprve pozvolna inteligencí uklidnil svoji mysl, a pak, utíraje si slzy a vzpomínaje na nohy svého pána Dhṛtarāṣṭry, začal Mahārājovi Yudhiṣṭhirovi odpovídat.