Skip to main content

Śrī caitanya-caritāmṛta Madhya 9.163

Verš

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā

Synonyma

cāturmāsya — období Cāturmāsyi; pūrṇa haila — naplnilo se; bhaṭṭa-ājñā lañā — poté, co požádal Veṅkaṭu Bhaṭṭu o svolení; dakṣiṇa — na jih; calilā — šel dále; prabhu — Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā — poté, co navštívil Šrí Rangu.

Překlad

Po skončení Cāturmāsyi požádal Śrī Caitanya Mahāprabhu Veṅkaṭu Bhaṭṭu, aby Mu dovolil odejít, a po návštěvě Šrí Rangy pokračoval dále na jih Indie.