Skip to main content

Śrī caitanya-caritāmṛta Madhya 17.158

Verš

eka-vipra paḍe prabhura caraṇa dhariyā
prabhu-saṅge nṛtya kare premāviṣṭa hañā

Synonyma

eka-vipra — jeden brāhmaṇa; paḍe — padá; prabhura — Śrī Caitanyi Mahāprabhua; caraṇa dhariyā — chytající lotosové nohy; prabhu-saṅge — se Śrī Caitanyou Mahāprabhuem; nṛtya kare — tančí; prema-āviṣṭa hañā — pohroužený v extatické lásce.

Překlad

Jeden brāhmaṇa padl k lotosovým nohám Śrī Caitanyi Mahāprabhua a pak s Ním začal tančit ve stavu extatické lásky.