Skip to main content

Śrī caitanya-caritāmṛta Madhya 10.50

Verš

sārvabhauma kahe, — ei rāya bhavānanda
iṅhāra prathama putra — rāya rāmānanda

Synonyma

sārvabhauma kahe — Sārvabhauma Bhaṭṭācārya mluvil dále; ei — toto; rāya bhavānanda — Bhavānanda Rāya; iṅhāra — jeho; prathama putra — první syn; rāya rāmānanda — Rāmānanda Rāya.

Překlad

Sārvabhauma Bhaṭṭācārya pokračoval: „Toto je Bhavānanda Rāya, otec Śrī Rāmānandy Rāye. Ten je jeho prvním synem.“