Skip to main content

Śrī caitanya-caritāmṛta Madhya 10.31

Verš

darśana kari’ mahāprabhu calilā bāhire
bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare

Synonyma

darśana kari' — když zhlédl Pána Jagannātha; mahāprabhu — Pán Śrī Caitanya Mahāprabhu; calilā — odešel; bāhire — ven; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ānila — odvedl; tāṅre — Jeho; kāśī-miśra-ghare — do domu Kāśīho Miśry.

Překlad

Po zhlédnutí Pána Jagannātha pak Śrī Caitanya Mahāprabhu opustil chrám. Bhaṭṭācārya Ho potom odvedl do domu Kāśīho Miśry.