Skip to main content

Śrī caitanya-caritāmṛta Antya 8.1

Verš

taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat

Synonyma

tam — Jemu; vande — s úctou se klaním; kṛṣṇa-caitanyam — Pánu Śrī Caitanyovi Mahāprabhuovi; rāmacandra-purī-bhayāt — ze strachu z Rāmacandry Purīho; laukika — obyčejného; āhārataḥ — z jedení; svam — svého; yaḥ — jenž; bhikṣā-annam — množství jídla; samakocayat — omezil.

Překlad

S úctou se klaním Śrī Caitanyovi Mahāprabhuovi, který se omezil v jídle ve strachu z kritiky Rāmacandry Purīho.