Skip to main content

Śrī caitanya-caritāmṛta Antya 7.100

Verš

pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
‘udgrāhādi’ prāya kare ācāryādi-sane

Synonyma

prati-aha — každý den; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; āise — chodí; prabhu-sthāne — za Pánem Śrī Caitanyou Mahāprabhuem; udgrāha-ādi prāya — zbytečné dohady; kare — vede; ācārya-ādi-sane — s Advaitou Ācāryou a ostatními.

Překlad

Vallabha Bhaṭṭa chodil každý den za Śrī Caitanyou Mahāprabhuem a vedl tam zbytečné dohady s Advaitou Ācāryou a dalšími velkými osobnostmi, jako byl Svarūpa Dāmodara.