Skip to main content

Śrī caitanya-caritāmṛta Antya 6.221

Verš

prabhure govinda kahe, — “raghunātha ‘prasāda’ nā laya
rātrye siṁha-dvāre khāḍā hañā māgi’ khāya”

Synonyma

prabhure — Pánu Śrī Caitanyovi Mahāprabhuovi; govinda kahe — Govinda řekl; raghunātha — Raghunātha dāsa; prasāda laya — nepřijímá prasādam; rātrye — v noci; siṁha-dvāre — u brány Simha-dvára; khāḍā hañā — stojící; māgi' — žebrající; khāya — jí.

Překlad

Govinda řekl Śrī Caitanyovi Mahāprabhuovi: „Raghunātha dāsa už tady prasādam nepřijímá. Postává teď u Simha-dváry a tam žebrá o něco k jídlu.“