Skip to main content

Śrī caitanya-caritāmṛta Antya 6.113

Verš

prati-dina mahāprabhu karena bhojana
madhye madhye prabhu tāṅre dena daraśana

Synonyma

prati-dina — každý den; mahāprabhu — Śrī Caitanya Mahāprabhu; karena bhojana — jí; madhye madhye — někdy; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — jemu; dena daraśana — ukazuje se.

Překlad

Śrī Caitanya Mahāprabhu jedl v domě Rāghavy Paṇḍita každý den a někdy se mu i ukázal.