Skip to main content

Śrī caitanya-caritāmṛta Antya 2.37

Verš

śivānandera bhāginā śrīkānta-sena nāma
prabhura kṛpāte teṅho baḍa bhāgyavān

Synonyma

śivānandera — Śivānandy Seny; bhāginā — synovec; śrīkānta-sena nāma — jménem Śrīkānta Sena; prabhura kṛpāte — bezpříčinnou milostí Śrī Caitanyi Mahāprabhua; teṅho — on; baḍa — velmi; bhāgyavān — požehnaný.

Překlad

Śivānanda Sena měl synovce jménem Śrīkānta Sena, který byl milostí Śrī Caitanyi Mahāprabhua velmi požehnaný.