Skip to main content

Śrī caitanya-caritāmṛta Antya 18.33

Verš

ihāṅ svarūpādi-gaṇa prabhu nā dekhiyā
‘kāhāṅ gelā prabhu?’ kahe camakita hañā

Synonyma

ihāṅ — zde; svarūpa-ādi-gaṇa — oddaní v čele se Svarūpou Dāmodarem; prabhu — Śrī Caitanyu Mahāprabhua; dekhiyā — když neviděli; kāhāṅ — kam; gelā — šel; prabhu — Śrī Caitanya Mahāprabhu; kahe — říkají; camakita hañā — užaslí.

Překlad

Mezitím Śrī Caitanya Mahāprabhu zmizel oddaným vedeným Svarūpou Dāmodarem z dohledu. Udivení oddaní Ho začali hledat a ptali se: „Kam Pán šel?“