Skip to main content

Śrī caitanya-caritāmṛta Antya 15.7

Verš

eka-dina karena prabhu jagannātha daraśana
jagannāthe dekhe sākṣāt vrajendra-nandana

Synonyma

eka-dina — jednoho dne; karena — činí; prabhu — Śrī Caitanya Mahāprabhu; jagannātha — Pána Jagannātha; daraśana — návštěvu; jagannāthe — Pána Jagannātha; dekhe — vidí; sākṣāt — osobně; vrajendra-nandana — syn Nandy Mahārāje.

Překlad

Jednoho dne, když se Śrī Caitanya Mahāprabhu v chrámu díval na Pána Jagannātha, zjevil se Pán Jagannātha jako Śrī Kṛṣṇa, syn Nandy Mahārāje, osobně.