Skip to main content

Śrī caitanya-caritāmṛta Antya 13.109

Verš

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā

Synonyma

rāmadāsa — oddaný Rāmadāsa Viśvāsa; yadi — když; prathama — poprvé; prabhure mililā — setkal se se Śrī Caitanyou Mahāprabhuem; mahāprabhu — Śrī Caitanya Mahāprabhu; adhika — mnoho; tāṅre — jemu; kṛpā — milosti; karilā — neprojevil.

Překlad

Když se Rāmadāsa Viśvāsa setkal se Śrī Caitanyou Mahāprabhuem, Pán mu neprojevil žádnou zvláštní milost, i když to bylo jejich první setkání.